Sanskrit tools

Sanskrit declension


Declension of दन्तशाण dantaśāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तशाणः dantaśāṇaḥ
दन्तशाणौ dantaśāṇau
दन्तशाणाः dantaśāṇāḥ
Vocative दन्तशाण dantaśāṇa
दन्तशाणौ dantaśāṇau
दन्तशाणाः dantaśāṇāḥ
Accusative दन्तशाणम् dantaśāṇam
दन्तशाणौ dantaśāṇau
दन्तशाणान् dantaśāṇān
Instrumental दन्तशाणेन dantaśāṇena
दन्तशाणाभ्याम् dantaśāṇābhyām
दन्तशाणैः dantaśāṇaiḥ
Dative दन्तशाणाय dantaśāṇāya
दन्तशाणाभ्याम् dantaśāṇābhyām
दन्तशाणेभ्यः dantaśāṇebhyaḥ
Ablative दन्तशाणात् dantaśāṇāt
दन्तशाणाभ्याम् dantaśāṇābhyām
दन्तशाणेभ्यः dantaśāṇebhyaḥ
Genitive दन्तशाणस्य dantaśāṇasya
दन्तशाणयोः dantaśāṇayoḥ
दन्तशाणानाम् dantaśāṇānām
Locative दन्तशाणे dantaśāṇe
दन्तशाणयोः dantaśāṇayoḥ
दन्तशाणेषु dantaśāṇeṣu