Sanskrit tools

Sanskrit declension


Declension of दन्तशिरा dantaśirā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तशिरा dantaśirā
दन्तशिरे dantaśire
दन्तशिराः dantaśirāḥ
Vocative दन्तशिरे dantaśire
दन्तशिरे dantaśire
दन्तशिराः dantaśirāḥ
Accusative दन्तशिराम् dantaśirām
दन्तशिरे dantaśire
दन्तशिराः dantaśirāḥ
Instrumental दन्तशिरया dantaśirayā
दन्तशिराभ्याम् dantaśirābhyām
दन्तशिराभिः dantaśirābhiḥ
Dative दन्तशिरायै dantaśirāyai
दन्तशिराभ्याम् dantaśirābhyām
दन्तशिराभ्यः dantaśirābhyaḥ
Ablative दन्तशिरायाः dantaśirāyāḥ
दन्तशिराभ्याम् dantaśirābhyām
दन्तशिराभ्यः dantaśirābhyaḥ
Genitive दन्तशिरायाः dantaśirāyāḥ
दन्तशिरयोः dantaśirayoḥ
दन्तशिराणाम् dantaśirāṇām
Locative दन्तशिरायाम् dantaśirāyām
दन्तशिरयोः dantaśirayoḥ
दन्तशिरासु dantaśirāsu