Sanskrit tools

Sanskrit declension


Declension of दन्तहर्षण dantaharṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तहर्षणः dantaharṣaṇaḥ
दन्तहर्षणौ dantaharṣaṇau
दन्तहर्षणाः dantaharṣaṇāḥ
Vocative दन्तहर्षण dantaharṣaṇa
दन्तहर्षणौ dantaharṣaṇau
दन्तहर्षणाः dantaharṣaṇāḥ
Accusative दन्तहर्षणम् dantaharṣaṇam
दन्तहर्षणौ dantaharṣaṇau
दन्तहर्षणान् dantaharṣaṇān
Instrumental दन्तहर्षणेन dantaharṣaṇena
दन्तहर्षणाभ्याम् dantaharṣaṇābhyām
दन्तहर्षणैः dantaharṣaṇaiḥ
Dative दन्तहर्षणाय dantaharṣaṇāya
दन्तहर्षणाभ्याम् dantaharṣaṇābhyām
दन्तहर्षणेभ्यः dantaharṣaṇebhyaḥ
Ablative दन्तहर्षणात् dantaharṣaṇāt
दन्तहर्षणाभ्याम् dantaharṣaṇābhyām
दन्तहर्षणेभ्यः dantaharṣaṇebhyaḥ
Genitive दन्तहर्षणस्य dantaharṣaṇasya
दन्तहर्षणयोः dantaharṣaṇayoḥ
दन्तहर्षणानाम् dantaharṣaṇānām
Locative दन्तहर्षणे dantaharṣaṇe
दन्तहर्षणयोः dantaharṣaṇayoḥ
दन्तहर्षणेषु dantaharṣaṇeṣu