Sanskrit tools

Sanskrit declension


Declension of दन्तहस्तिन् dantahastin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative दन्तहस्ति dantahasti
दन्तहस्तिनी dantahastinī
दन्तहस्तीनि dantahastīni
Vocative दन्तहस्ति dantahasti
दन्तहस्तिन् dantahastin
दन्तहस्तिनी dantahastinī
दन्तहस्तीनि dantahastīni
Accusative दन्तहस्ति dantahasti
दन्तहस्तिनी dantahastinī
दन्तहस्तीनि dantahastīni
Instrumental दन्तहस्तिना dantahastinā
दन्तहस्तिभ्याम् dantahastibhyām
दन्तहस्तिभिः dantahastibhiḥ
Dative दन्तहस्तिने dantahastine
दन्तहस्तिभ्याम् dantahastibhyām
दन्तहस्तिभ्यः dantahastibhyaḥ
Ablative दन्तहस्तिनः dantahastinaḥ
दन्तहस्तिभ्याम् dantahastibhyām
दन्तहस्तिभ्यः dantahastibhyaḥ
Genitive दन्तहस्तिनः dantahastinaḥ
दन्तहस्तिनोः dantahastinoḥ
दन्तहस्तिनाम् dantahastinām
Locative दन्तहस्तिनि dantahastini
दन्तहस्तिनोः dantahastinoḥ
दन्तहस्तिषु dantahastiṣu