Sanskrit tools

Sanskrit declension


Declension of दन्तहीन dantahīna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तहीनः dantahīnaḥ
दन्तहीनौ dantahīnau
दन्तहीनाः dantahīnāḥ
Vocative दन्तहीन dantahīna
दन्तहीनौ dantahīnau
दन्तहीनाः dantahīnāḥ
Accusative दन्तहीनम् dantahīnam
दन्तहीनौ dantahīnau
दन्तहीनान् dantahīnān
Instrumental दन्तहीनेन dantahīnena
दन्तहीनाभ्याम् dantahīnābhyām
दन्तहीनैः dantahīnaiḥ
Dative दन्तहीनाय dantahīnāya
दन्तहीनाभ्याम् dantahīnābhyām
दन्तहीनेभ्यः dantahīnebhyaḥ
Ablative दन्तहीनात् dantahīnāt
दन्तहीनाभ्याम् dantahīnābhyām
दन्तहीनेभ्यः dantahīnebhyaḥ
Genitive दन्तहीनस्य dantahīnasya
दन्तहीनयोः dantahīnayoḥ
दन्तहीनानाम् dantahīnānām
Locative दन्तहीने dantahīne
दन्तहीनयोः dantahīnayoḥ
दन्तहीनेषु dantahīneṣu