| Singular | Dual | Plural |
Nominative |
दन्तहीनः
dantahīnaḥ
|
दन्तहीनौ
dantahīnau
|
दन्तहीनाः
dantahīnāḥ
|
Vocative |
दन्तहीन
dantahīna
|
दन्तहीनौ
dantahīnau
|
दन्तहीनाः
dantahīnāḥ
|
Accusative |
दन्तहीनम्
dantahīnam
|
दन्तहीनौ
dantahīnau
|
दन्तहीनान्
dantahīnān
|
Instrumental |
दन्तहीनेन
dantahīnena
|
दन्तहीनाभ्याम्
dantahīnābhyām
|
दन्तहीनैः
dantahīnaiḥ
|
Dative |
दन्तहीनाय
dantahīnāya
|
दन्तहीनाभ्याम्
dantahīnābhyām
|
दन्तहीनेभ्यः
dantahīnebhyaḥ
|
Ablative |
दन्तहीनात्
dantahīnāt
|
दन्तहीनाभ्याम्
dantahīnābhyām
|
दन्तहीनेभ्यः
dantahīnebhyaḥ
|
Genitive |
दन्तहीनस्य
dantahīnasya
|
दन्तहीनयोः
dantahīnayoḥ
|
दन्तहीनानाम्
dantahīnānām
|
Locative |
दन्तहीने
dantahīne
|
दन्तहीनयोः
dantahīnayoḥ
|
दन्तहीनेषु
dantahīneṣu
|