Sanskrit tools

Sanskrit declension


Declension of दन्ताग्रीय dantāgrīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्ताग्रीयः dantāgrīyaḥ
दन्ताग्रीयौ dantāgrīyau
दन्ताग्रीयाः dantāgrīyāḥ
Vocative दन्ताग्रीय dantāgrīya
दन्ताग्रीयौ dantāgrīyau
दन्ताग्रीयाः dantāgrīyāḥ
Accusative दन्ताग्रीयम् dantāgrīyam
दन्ताग्रीयौ dantāgrīyau
दन्ताग्रीयान् dantāgrīyān
Instrumental दन्ताग्रीयेण dantāgrīyeṇa
दन्ताग्रीयाभ्याम् dantāgrīyābhyām
दन्ताग्रीयैः dantāgrīyaiḥ
Dative दन्ताग्रीयाय dantāgrīyāya
दन्ताग्रीयाभ्याम् dantāgrīyābhyām
दन्ताग्रीयेभ्यः dantāgrīyebhyaḥ
Ablative दन्ताग्रीयात् dantāgrīyāt
दन्ताग्रीयाभ्याम् dantāgrīyābhyām
दन्ताग्रीयेभ्यः dantāgrīyebhyaḥ
Genitive दन्ताग्रीयस्य dantāgrīyasya
दन्ताग्रीययोः dantāgrīyayoḥ
दन्ताग्रीयाणाम् dantāgrīyāṇām
Locative दन्ताग्रीये dantāgrīye
दन्ताग्रीययोः dantāgrīyayoḥ
दन्ताग्रीयेषु dantāgrīyeṣu