Sanskrit tools

Sanskrit declension


Declension of दन्ताञ्जि dantāñji, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्ताञ्जिः dantāñjiḥ
दन्ताञ्जी dantāñjī
दन्ताञ्जयः dantāñjayaḥ
Vocative दन्ताञ्जे dantāñje
दन्ताञ्जी dantāñjī
दन्ताञ्जयः dantāñjayaḥ
Accusative दन्ताञ्जिम् dantāñjim
दन्ताञ्जी dantāñjī
दन्ताञ्जीः dantāñjīḥ
Instrumental दन्ताञ्ज्या dantāñjyā
दन्ताञ्जिभ्याम् dantāñjibhyām
दन्ताञ्जिभिः dantāñjibhiḥ
Dative दन्ताञ्जये dantāñjaye
दन्ताञ्ज्यै dantāñjyai
दन्ताञ्जिभ्याम् dantāñjibhyām
दन्ताञ्जिभ्यः dantāñjibhyaḥ
Ablative दन्ताञ्जेः dantāñjeḥ
दन्ताञ्ज्याः dantāñjyāḥ
दन्ताञ्जिभ्याम् dantāñjibhyām
दन्ताञ्जिभ्यः dantāñjibhyaḥ
Genitive दन्ताञ्जेः dantāñjeḥ
दन्ताञ्ज्याः dantāñjyāḥ
दन्ताञ्ज्योः dantāñjyoḥ
दन्ताञ्जीनाम् dantāñjīnām
Locative दन्ताञ्जौ dantāñjau
दन्ताञ्ज्याम् dantāñjyām
दन्ताञ्ज्योः dantāñjyoḥ
दन्ताञ्जिषु dantāñjiṣu