Sanskrit tools

Sanskrit declension


Declension of दन्तान्तरधिष्ठित dantāntaradhiṣṭhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तान्तरधिष्ठितः dantāntaradhiṣṭhitaḥ
दन्तान्तरधिष्ठितौ dantāntaradhiṣṭhitau
दन्तान्तरधिष्ठिताः dantāntaradhiṣṭhitāḥ
Vocative दन्तान्तरधिष्ठित dantāntaradhiṣṭhita
दन्तान्तरधिष्ठितौ dantāntaradhiṣṭhitau
दन्तान्तरधिष्ठिताः dantāntaradhiṣṭhitāḥ
Accusative दन्तान्तरधिष्ठितम् dantāntaradhiṣṭhitam
दन्तान्तरधिष्ठितौ dantāntaradhiṣṭhitau
दन्तान्तरधिष्ठितान् dantāntaradhiṣṭhitān
Instrumental दन्तान्तरधिष्ठितेन dantāntaradhiṣṭhitena
दन्तान्तरधिष्ठिताभ्याम् dantāntaradhiṣṭhitābhyām
दन्तान्तरधिष्ठितैः dantāntaradhiṣṭhitaiḥ
Dative दन्तान्तरधिष्ठिताय dantāntaradhiṣṭhitāya
दन्तान्तरधिष्ठिताभ्याम् dantāntaradhiṣṭhitābhyām
दन्तान्तरधिष्ठितेभ्यः dantāntaradhiṣṭhitebhyaḥ
Ablative दन्तान्तरधिष्ठितात् dantāntaradhiṣṭhitāt
दन्तान्तरधिष्ठिताभ्याम् dantāntaradhiṣṭhitābhyām
दन्तान्तरधिष्ठितेभ्यः dantāntaradhiṣṭhitebhyaḥ
Genitive दन्तान्तरधिष्ठितस्य dantāntaradhiṣṭhitasya
दन्तान्तरधिष्ठितयोः dantāntaradhiṣṭhitayoḥ
दन्तान्तरधिष्ठितानाम् dantāntaradhiṣṭhitānām
Locative दन्तान्तरधिष्ठिते dantāntaradhiṣṭhite
दन्तान्तरधिष्ठितयोः dantāntaradhiṣṭhitayoḥ
दन्तान्तरधिष्ठितेषु dantāntaradhiṣṭhiteṣu