Sanskrit tools

Sanskrit declension


Declension of दन्तायुध dantāyudha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तायुधः dantāyudhaḥ
दन्तायुधौ dantāyudhau
दन्तायुधाः dantāyudhāḥ
Vocative दन्तायुध dantāyudha
दन्तायुधौ dantāyudhau
दन्तायुधाः dantāyudhāḥ
Accusative दन्तायुधम् dantāyudham
दन्तायुधौ dantāyudhau
दन्तायुधान् dantāyudhān
Instrumental दन्तायुधेन dantāyudhena
दन्तायुधाभ्याम् dantāyudhābhyām
दन्तायुधैः dantāyudhaiḥ
Dative दन्तायुधाय dantāyudhāya
दन्तायुधाभ्याम् dantāyudhābhyām
दन्तायुधेभ्यः dantāyudhebhyaḥ
Ablative दन्तायुधात् dantāyudhāt
दन्तायुधाभ्याम् dantāyudhābhyām
दन्तायुधेभ्यः dantāyudhebhyaḥ
Genitive दन्तायुधस्य dantāyudhasya
दन्तायुधयोः dantāyudhayoḥ
दन्तायुधानाम् dantāyudhānām
Locative दन्तायुधे dantāyudhe
दन्तायुधयोः dantāyudhayoḥ
दन्तायुधेषु dantāyudheṣu