| Singular | Dual | Plural |
Nominative |
दन्तायुधः
dantāyudhaḥ
|
दन्तायुधौ
dantāyudhau
|
दन्तायुधाः
dantāyudhāḥ
|
Vocative |
दन्तायुध
dantāyudha
|
दन्तायुधौ
dantāyudhau
|
दन्तायुधाः
dantāyudhāḥ
|
Accusative |
दन्तायुधम्
dantāyudham
|
दन्तायुधौ
dantāyudhau
|
दन्तायुधान्
dantāyudhān
|
Instrumental |
दन्तायुधेन
dantāyudhena
|
दन्तायुधाभ्याम्
dantāyudhābhyām
|
दन्तायुधैः
dantāyudhaiḥ
|
Dative |
दन्तायुधाय
dantāyudhāya
|
दन्तायुधाभ्याम्
dantāyudhābhyām
|
दन्तायुधेभ्यः
dantāyudhebhyaḥ
|
Ablative |
दन्तायुधात्
dantāyudhāt
|
दन्तायुधाभ्याम्
dantāyudhābhyām
|
दन्तायुधेभ्यः
dantāyudhebhyaḥ
|
Genitive |
दन्तायुधस्य
dantāyudhasya
|
दन्तायुधयोः
dantāyudhayoḥ
|
दन्तायुधानाम्
dantāyudhānām
|
Locative |
दन्तायुधे
dantāyudhe
|
दन्तायुधयोः
dantāyudhayoḥ
|
दन्तायुधेषु
dantāyudheṣu
|