Sanskrit tools

Sanskrit declension


Declension of दन्तालिका dantālikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तालिका dantālikā
दन्तालिके dantālike
दन्तालिकाः dantālikāḥ
Vocative दन्तालिके dantālike
दन्तालिके dantālike
दन्तालिकाः dantālikāḥ
Accusative दन्तालिकाम् dantālikām
दन्तालिके dantālike
दन्तालिकाः dantālikāḥ
Instrumental दन्तालिकया dantālikayā
दन्तालिकाभ्याम् dantālikābhyām
दन्तालिकाभिः dantālikābhiḥ
Dative दन्तालिकायै dantālikāyai
दन्तालिकाभ्याम् dantālikābhyām
दन्तालिकाभ्यः dantālikābhyaḥ
Ablative दन्तालिकायाः dantālikāyāḥ
दन्तालिकाभ्याम् dantālikābhyām
दन्तालिकाभ्यः dantālikābhyaḥ
Genitive दन्तालिकायाः dantālikāyāḥ
दन्तालिकयोः dantālikayoḥ
दन्तालिकानाम् dantālikānām
Locative दन्तालिकायाम् dantālikāyām
दन्तालिकयोः dantālikayoḥ
दन्तालिकासु dantālikāsu