Sanskrit tools

Sanskrit declension


Declension of दन्तौष्ठक dantauṣṭhaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तौष्ठकम् dantauṣṭhakam
दन्तौष्ठके dantauṣṭhake
दन्तौष्ठकानि dantauṣṭhakāni
Vocative दन्तौष्ठक dantauṣṭhaka
दन्तौष्ठके dantauṣṭhake
दन्तौष्ठकानि dantauṣṭhakāni
Accusative दन्तौष्ठकम् dantauṣṭhakam
दन्तौष्ठके dantauṣṭhake
दन्तौष्ठकानि dantauṣṭhakāni
Instrumental दन्तौष्ठकेन dantauṣṭhakena
दन्तौष्ठकाभ्याम् dantauṣṭhakābhyām
दन्तौष्ठकैः dantauṣṭhakaiḥ
Dative दन्तौष्ठकाय dantauṣṭhakāya
दन्तौष्ठकाभ्याम् dantauṣṭhakābhyām
दन्तौष्ठकेभ्यः dantauṣṭhakebhyaḥ
Ablative दन्तौष्ठकात् dantauṣṭhakāt
दन्तौष्ठकाभ्याम् dantauṣṭhakābhyām
दन्तौष्ठकेभ्यः dantauṣṭhakebhyaḥ
Genitive दन्तौष्ठकस्य dantauṣṭhakasya
दन्तौष्ठकयोः dantauṣṭhakayoḥ
दन्तौष्ठकानाम् dantauṣṭhakānām
Locative दन्तौष्ठके dantauṣṭhake
दन्तौष्ठकयोः dantauṣṭhakayoḥ
दन्तौष्ठकेषु dantauṣṭhakeṣu