Sanskrit tools

Sanskrit declension


Declension of दन्तका dantakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तका dantakā
दन्तके dantake
दन्तकाः dantakāḥ
Vocative दन्तके dantake
दन्तके dantake
दन्तकाः dantakāḥ
Accusative दन्तकाम् dantakām
दन्तके dantake
दन्तकाः dantakāḥ
Instrumental दन्तकया dantakayā
दन्तकाभ्याम् dantakābhyām
दन्तकाभिः dantakābhiḥ
Dative दन्तकायै dantakāyai
दन्तकाभ्याम् dantakābhyām
दन्तकाभ्यः dantakābhyaḥ
Ablative दन्तकायाः dantakāyāḥ
दन्तकाभ्याम् dantakābhyām
दन्तकाभ्यः dantakābhyaḥ
Genitive दन्तकायाः dantakāyāḥ
दन्तकयोः dantakayoḥ
दन्तकानाम् dantakānām
Locative दन्तकायाम् dantakāyām
दन्तकयोः dantakayoḥ
दन्तकासु dantakāsu