Sanskrit tools

Sanskrit declension


Declension of दन्तिवक्त्र dantivaktra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तिवक्त्रः dantivaktraḥ
दन्तिवक्त्रौ dantivaktrau
दन्तिवक्त्राः dantivaktrāḥ
Vocative दन्तिवक्त्र dantivaktra
दन्तिवक्त्रौ dantivaktrau
दन्तिवक्त्राः dantivaktrāḥ
Accusative दन्तिवक्त्रम् dantivaktram
दन्तिवक्त्रौ dantivaktrau
दन्तिवक्त्रान् dantivaktrān
Instrumental दन्तिवक्त्रेण dantivaktreṇa
दन्तिवक्त्राभ्याम् dantivaktrābhyām
दन्तिवक्त्रैः dantivaktraiḥ
Dative दन्तिवक्त्राय dantivaktrāya
दन्तिवक्त्राभ्याम् dantivaktrābhyām
दन्तिवक्त्रेभ्यः dantivaktrebhyaḥ
Ablative दन्तिवक्त्रात् dantivaktrāt
दन्तिवक्त्राभ्याम् dantivaktrābhyām
दन्तिवक्त्रेभ्यः dantivaktrebhyaḥ
Genitive दन्तिवक्त्रस्य dantivaktrasya
दन्तिवक्त्रयोः dantivaktrayoḥ
दन्तिवक्त्राणाम् dantivaktrāṇām
Locative दन्तिवक्त्रे dantivaktre
दन्तिवक्त्रयोः dantivaktrayoḥ
दन्तिवक्त्रेषु dantivaktreṣu