Sanskrit tools

Sanskrit declension


Declension of दन्तुरा danturā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तुरा danturā
दन्तुरे danture
दन्तुराः danturāḥ
Vocative दन्तुरे danture
दन्तुरे danture
दन्तुराः danturāḥ
Accusative दन्तुराम् danturām
दन्तुरे danture
दन्तुराः danturāḥ
Instrumental दन्तुरया danturayā
दन्तुराभ्याम् danturābhyām
दन्तुराभिः danturābhiḥ
Dative दन्तुरायै danturāyai
दन्तुराभ्याम् danturābhyām
दन्तुराभ्यः danturābhyaḥ
Ablative दन्तुरायाः danturāyāḥ
दन्तुराभ्याम् danturābhyām
दन्तुराभ्यः danturābhyaḥ
Genitive दन्तुरायाः danturāyāḥ
दन्तुरयोः danturayoḥ
दन्तुराणाम् danturāṇām
Locative दन्तुरायाम् danturāyām
दन्तुरयोः danturayoḥ
दन्तुरासु danturāsu