Sanskrit tools

Sanskrit declension


Declension of दन्तुरिता danturitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तुरिता danturitā
दन्तुरिते danturite
दन्तुरिताः danturitāḥ
Vocative दन्तुरिते danturite
दन्तुरिते danturite
दन्तुरिताः danturitāḥ
Accusative दन्तुरिताम् danturitām
दन्तुरिते danturite
दन्तुरिताः danturitāḥ
Instrumental दन्तुरितया danturitayā
दन्तुरिताभ्याम् danturitābhyām
दन्तुरिताभिः danturitābhiḥ
Dative दन्तुरितायै danturitāyai
दन्तुरिताभ्याम् danturitābhyām
दन्तुरिताभ्यः danturitābhyaḥ
Ablative दन्तुरितायाः danturitāyāḥ
दन्तुरिताभ्याम् danturitābhyām
दन्तुरिताभ्यः danturitābhyaḥ
Genitive दन्तुरितायाः danturitāyāḥ
दन्तुरितयोः danturitayoḥ
दन्तुरितानाम् danturitānām
Locative दन्तुरितायाम् danturitāyām
दन्तुरितयोः danturitayoḥ
दन्तुरितासु danturitāsu