Sanskrit tools

Sanskrit declension


Declension of दन्तेय danteya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तेयः danteyaḥ
दन्तेयौ danteyau
दन्तेयाः danteyāḥ
Vocative दन्तेय danteya
दन्तेयौ danteyau
दन्तेयाः danteyāḥ
Accusative दन्तेयम् danteyam
दन्तेयौ danteyau
दन्तेयान् danteyān
Instrumental दन्तेयेन danteyena
दन्तेयाभ्याम् danteyābhyām
दन्तेयैः danteyaiḥ
Dative दन्तेयाय danteyāya
दन्तेयाभ्याम् danteyābhyām
दन्तेयेभ्यः danteyebhyaḥ
Ablative दन्तेयात् danteyāt
दन्तेयाभ्याम् danteyābhyām
दन्तेयेभ्यः danteyebhyaḥ
Genitive दन्तेयस्य danteyasya
दन्तेययोः danteyayoḥ
दन्तेयानाम् danteyānām
Locative दन्तेये danteye
दन्तेययोः danteyayoḥ
दन्तेयेषु danteyeṣu