| Singular | Dual | Plural |
Nominative |
दन्त्योष्ठ्या
dantyoṣṭhyā
|
दन्त्योष्ठ्ये
dantyoṣṭhye
|
दन्त्योष्ठ्याः
dantyoṣṭhyāḥ
|
Vocative |
दन्त्योष्ठ्ये
dantyoṣṭhye
|
दन्त्योष्ठ्ये
dantyoṣṭhye
|
दन्त्योष्ठ्याः
dantyoṣṭhyāḥ
|
Accusative |
दन्त्योष्ठ्याम्
dantyoṣṭhyām
|
दन्त्योष्ठ्ये
dantyoṣṭhye
|
दन्त्योष्ठ्याः
dantyoṣṭhyāḥ
|
Instrumental |
दन्त्योष्ठ्यया
dantyoṣṭhyayā
|
दन्त्योष्ठ्याभ्याम्
dantyoṣṭhyābhyām
|
दन्त्योष्ठ्याभिः
dantyoṣṭhyābhiḥ
|
Dative |
दन्त्योष्ठ्यायै
dantyoṣṭhyāyai
|
दन्त्योष्ठ्याभ्याम्
dantyoṣṭhyābhyām
|
दन्त्योष्ठ्याभ्यः
dantyoṣṭhyābhyaḥ
|
Ablative |
दन्त्योष्ठ्यायाः
dantyoṣṭhyāyāḥ
|
दन्त्योष्ठ्याभ्याम्
dantyoṣṭhyābhyām
|
दन्त्योष्ठ्याभ्यः
dantyoṣṭhyābhyaḥ
|
Genitive |
दन्त्योष्ठ्यायाः
dantyoṣṭhyāyāḥ
|
दन्त्योष्ठ्ययोः
dantyoṣṭhyayoḥ
|
दन्त्योष्ठ्यानाम्
dantyoṣṭhyānām
|
Locative |
दन्त्योष्ठ्यायाम्
dantyoṣṭhyāyām
|
दन्त्योष्ठ्ययोः
dantyoṣṭhyayoḥ
|
दन्त्योष्ठ्यासु
dantyoṣṭhyāsu
|