Sanskrit tools

Sanskrit declension


Declension of दन्त्योष्ठ्या dantyoṣṭhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्त्योष्ठ्या dantyoṣṭhyā
दन्त्योष्ठ्ये dantyoṣṭhye
दन्त्योष्ठ्याः dantyoṣṭhyāḥ
Vocative दन्त्योष्ठ्ये dantyoṣṭhye
दन्त्योष्ठ्ये dantyoṣṭhye
दन्त्योष्ठ्याः dantyoṣṭhyāḥ
Accusative दन्त्योष्ठ्याम् dantyoṣṭhyām
दन्त्योष्ठ्ये dantyoṣṭhye
दन्त्योष्ठ्याः dantyoṣṭhyāḥ
Instrumental दन्त्योष्ठ्यया dantyoṣṭhyayā
दन्त्योष्ठ्याभ्याम् dantyoṣṭhyābhyām
दन्त्योष्ठ्याभिः dantyoṣṭhyābhiḥ
Dative दन्त्योष्ठ्यायै dantyoṣṭhyāyai
दन्त्योष्ठ्याभ्याम् dantyoṣṭhyābhyām
दन्त्योष्ठ्याभ्यः dantyoṣṭhyābhyaḥ
Ablative दन्त्योष्ठ्यायाः dantyoṣṭhyāyāḥ
दन्त्योष्ठ्याभ्याम् dantyoṣṭhyābhyām
दन्त्योष्ठ्याभ्यः dantyoṣṭhyābhyaḥ
Genitive दन्त्योष्ठ्यायाः dantyoṣṭhyāyāḥ
दन्त्योष्ठ्ययोः dantyoṣṭhyayoḥ
दन्त्योष्ठ्यानाम् dantyoṣṭhyānām
Locative दन्त्योष्ठ्यायाम् dantyoṣṭhyāyām
दन्त्योष्ठ्ययोः dantyoṣṭhyayoḥ
दन्त्योष्ठ्यासु dantyoṣṭhyāsu