Sanskrit tools

Sanskrit declension


Declension of दन्द्रमणा dandramaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्द्रमणा dandramaṇā
दन्द्रमणे dandramaṇe
दन्द्रमणाः dandramaṇāḥ
Vocative दन्द्रमणे dandramaṇe
दन्द्रमणे dandramaṇe
दन्द्रमणाः dandramaṇāḥ
Accusative दन्द्रमणाम् dandramaṇām
दन्द्रमणे dandramaṇe
दन्द्रमणाः dandramaṇāḥ
Instrumental दन्द्रमणया dandramaṇayā
दन्द्रमणाभ्याम् dandramaṇābhyām
दन्द्रमणाभिः dandramaṇābhiḥ
Dative दन्द्रमणायै dandramaṇāyai
दन्द्रमणाभ्याम् dandramaṇābhyām
दन्द्रमणाभ्यः dandramaṇābhyaḥ
Ablative दन्द्रमणायाः dandramaṇāyāḥ
दन्द्रमणाभ्याम् dandramaṇābhyām
दन्द्रमणाभ्यः dandramaṇābhyaḥ
Genitive दन्द्रमणायाः dandramaṇāyāḥ
दन्द्रमणयोः dandramaṇayoḥ
दन्द्रमणानाम् dandramaṇānām
Locative दन्द्रमणायाम् dandramaṇāyām
दन्द्रमणयोः dandramaṇayoḥ
दन्द्रमणासु dandramaṇāsu