Sanskrit tools

Sanskrit declension


Declension of दन्द्रमण dandramaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्द्रमणम् dandramaṇam
दन्द्रमणे dandramaṇe
दन्द्रमणानि dandramaṇāni
Vocative दन्द्रमण dandramaṇa
दन्द्रमणे dandramaṇe
दन्द्रमणानि dandramaṇāni
Accusative दन्द्रमणम् dandramaṇam
दन्द्रमणे dandramaṇe
दन्द्रमणानि dandramaṇāni
Instrumental दन्द्रमणेन dandramaṇena
दन्द्रमणाभ्याम् dandramaṇābhyām
दन्द्रमणैः dandramaṇaiḥ
Dative दन्द्रमणाय dandramaṇāya
दन्द्रमणाभ्याम् dandramaṇābhyām
दन्द्रमणेभ्यः dandramaṇebhyaḥ
Ablative दन्द्रमणात् dandramaṇāt
दन्द्रमणाभ्याम् dandramaṇābhyām
दन्द्रमणेभ्यः dandramaṇebhyaḥ
Genitive दन्द्रमणस्य dandramaṇasya
दन्द्रमणयोः dandramaṇayoḥ
दन्द्रमणानाम् dandramaṇānām
Locative दन्द्रमणे dandramaṇe
दन्द्रमणयोः dandramaṇayoḥ
दन्द्रमणेषु dandramaṇeṣu