| Singular | Dual | Plural |
Nominative |
दन्ध्वनः
dandhvanaḥ
|
दन्ध्वनौ
dandhvanau
|
दन्ध्वनाः
dandhvanāḥ
|
Vocative |
दन्ध्वन
dandhvana
|
दन्ध्वनौ
dandhvanau
|
दन्ध्वनाः
dandhvanāḥ
|
Accusative |
दन्ध्वनम्
dandhvanam
|
दन्ध्वनौ
dandhvanau
|
दन्ध्वनान्
dandhvanān
|
Instrumental |
दन्ध्वनेन
dandhvanena
|
दन्ध्वनाभ्याम्
dandhvanābhyām
|
दन्ध्वनैः
dandhvanaiḥ
|
Dative |
दन्ध्वनाय
dandhvanāya
|
दन्ध्वनाभ्याम्
dandhvanābhyām
|
दन्ध्वनेभ्यः
dandhvanebhyaḥ
|
Ablative |
दन्ध्वनात्
dandhvanāt
|
दन्ध्वनाभ्याम्
dandhvanābhyām
|
दन्ध्वनेभ्यः
dandhvanebhyaḥ
|
Genitive |
दन्ध्वनस्य
dandhvanasya
|
दन्ध्वनयोः
dandhvanayoḥ
|
दन्ध्वनानाम्
dandhvanānām
|
Locative |
दन्ध्वने
dandhvane
|
दन्ध्वनयोः
dandhvanayoḥ
|
दन्ध्वनेषु
dandhvaneṣu
|