Sanskrit tools

Sanskrit declension


Declension of दन्ध्वन dandhvana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्ध्वनः dandhvanaḥ
दन्ध्वनौ dandhvanau
दन्ध्वनाः dandhvanāḥ
Vocative दन्ध्वन dandhvana
दन्ध्वनौ dandhvanau
दन्ध्वनाः dandhvanāḥ
Accusative दन्ध्वनम् dandhvanam
दन्ध्वनौ dandhvanau
दन्ध्वनान् dandhvanān
Instrumental दन्ध्वनेन dandhvanena
दन्ध्वनाभ्याम् dandhvanābhyām
दन्ध्वनैः dandhvanaiḥ
Dative दन्ध्वनाय dandhvanāya
दन्ध्वनाभ्याम् dandhvanābhyām
दन्ध्वनेभ्यः dandhvanebhyaḥ
Ablative दन्ध्वनात् dandhvanāt
दन्ध्वनाभ्याम् dandhvanābhyām
दन्ध्वनेभ्यः dandhvanebhyaḥ
Genitive दन्ध्वनस्य dandhvanasya
दन्ध्वनयोः dandhvanayoḥ
दन्ध्वनानाम् dandhvanānām
Locative दन्ध्वने dandhvane
दन्ध्वनयोः dandhvanayoḥ
दन्ध्वनेषु dandhvaneṣu