Singular | Dual | Plural | |
Nominative |
दब्धिः
dabdhiḥ |
दब्धी
dabdhī |
दब्धयः
dabdhayaḥ |
Vocative |
दब्धे
dabdhe |
दब्धी
dabdhī |
दब्धयः
dabdhayaḥ |
Accusative |
दब्धिम्
dabdhim |
दब्धी
dabdhī |
दब्धीः
dabdhīḥ |
Instrumental |
दब्ध्या
dabdhyā |
दब्धिभ्याम्
dabdhibhyām |
दब्धिभिः
dabdhibhiḥ |
Dative |
दब्धये
dabdhaye दब्ध्यै dabdhyai |
दब्धिभ्याम्
dabdhibhyām |
दब्धिभ्यः
dabdhibhyaḥ |
Ablative |
दब्धेः
dabdheḥ दब्ध्याः dabdhyāḥ |
दब्धिभ्याम्
dabdhibhyām |
दब्धिभ्यः
dabdhibhyaḥ |
Genitive |
दब्धेः
dabdheḥ दब्ध्याः dabdhyāḥ |
दब्ध्योः
dabdhyoḥ |
दब्धीनाम्
dabdhīnām |
Locative |
दब्धौ
dabdhau दब्ध्याम् dabdhyām |
दब्ध्योः
dabdhyoḥ |
दब्धिषु
dabdhiṣu |