Singular | Dual | Plural | |
Nominative |
दभः
dabhaḥ |
दभौ
dabhau |
दभाः
dabhāḥ |
Vocative |
दभ
dabha |
दभौ
dabhau |
दभाः
dabhāḥ |
Accusative |
दभम्
dabham |
दभौ
dabhau |
दभान्
dabhān |
Instrumental |
दभेन
dabhena |
दभाभ्याम्
dabhābhyām |
दभैः
dabhaiḥ |
Dative |
दभाय
dabhāya |
दभाभ्याम्
dabhābhyām |
दभेभ्यः
dabhebhyaḥ |
Ablative |
दभात्
dabhāt |
दभाभ्याम्
dabhābhyām |
दभेभ्यः
dabhebhyaḥ |
Genitive |
दभस्य
dabhasya |
दभयोः
dabhayoḥ |
दभानाम्
dabhānām |
Locative |
दभे
dabhe |
दभयोः
dabhayoḥ |
दभेषु
dabheṣu |