Sanskrit tools

Sanskrit declension


Declension of दभ्य dabhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दभ्यः dabhyaḥ
दभ्यौ dabhyau
दभ्याः dabhyāḥ
Vocative दभ्य dabhya
दभ्यौ dabhyau
दभ्याः dabhyāḥ
Accusative दभ्यम् dabhyam
दभ्यौ dabhyau
दभ्यान् dabhyān
Instrumental दभ्येन dabhyena
दभ्याभ्याम् dabhyābhyām
दभ्यैः dabhyaiḥ
Dative दभ्याय dabhyāya
दभ्याभ्याम् dabhyābhyām
दभ्येभ्यः dabhyebhyaḥ
Ablative दभ्यात् dabhyāt
दभ्याभ्याम् dabhyābhyām
दभ्येभ्यः dabhyebhyaḥ
Genitive दभ्यस्य dabhyasya
दभ्ययोः dabhyayoḥ
दभ्यानाम् dabhyānām
Locative दभ्ये dabhye
दभ्ययोः dabhyayoḥ
दभ्येषु dabhyeṣu