Singular | Dual | Plural | |
Nominative |
दभ्यः
dabhyaḥ |
दभ्यौ
dabhyau |
दभ्याः
dabhyāḥ |
Vocative |
दभ्य
dabhya |
दभ्यौ
dabhyau |
दभ्याः
dabhyāḥ |
Accusative |
दभ्यम्
dabhyam |
दभ्यौ
dabhyau |
दभ्यान्
dabhyān |
Instrumental |
दभ्येन
dabhyena |
दभ्याभ्याम्
dabhyābhyām |
दभ्यैः
dabhyaiḥ |
Dative |
दभ्याय
dabhyāya |
दभ्याभ्याम्
dabhyābhyām |
दभ्येभ्यः
dabhyebhyaḥ |
Ablative |
दभ्यात्
dabhyāt |
दभ्याभ्याम्
dabhyābhyām |
दभ्येभ्यः
dabhyebhyaḥ |
Genitive |
दभ्यस्य
dabhyasya |
दभ्ययोः
dabhyayoḥ |
दभ्यानाम्
dabhyānām |
Locative |
दभ्ये
dabhye |
दभ्ययोः
dabhyayoḥ |
दभ्येषु
dabhyeṣu |