Singular | Dual | Plural | |
Nominative |
दभ्रम्
dabhram |
दभ्रे
dabhre |
दभ्राणि
dabhrāṇi |
Vocative |
दभ्र
dabhra |
दभ्रे
dabhre |
दभ्राणि
dabhrāṇi |
Accusative |
दभ्रम्
dabhram |
दभ्रे
dabhre |
दभ्राणि
dabhrāṇi |
Instrumental |
दभ्रेण
dabhreṇa |
दभ्राभ्याम्
dabhrābhyām |
दभ्रैः
dabhraiḥ |
Dative |
दभ्राय
dabhrāya |
दभ्राभ्याम्
dabhrābhyām |
दभ्रेभ्यः
dabhrebhyaḥ |
Ablative |
दभ्रात्
dabhrāt |
दभ्राभ्याम्
dabhrābhyām |
दभ्रेभ्यः
dabhrebhyaḥ |
Genitive |
दभ्रस्य
dabhrasya |
दभ्रयोः
dabhrayoḥ |
दभ्राणाम्
dabhrāṇām |
Locative |
दभ्रे
dabhre |
दभ्रयोः
dabhrayoḥ |
दभ्रेषु
dabhreṣu |