| Singular | Dual | Plural |
Nominative |
दभ्रबुद्धिः
dabhrabuddhiḥ
|
दभ्रबुद्धी
dabhrabuddhī
|
दभ्रबुद्धयः
dabhrabuddhayaḥ
|
Vocative |
दभ्रबुद्धे
dabhrabuddhe
|
दभ्रबुद्धी
dabhrabuddhī
|
दभ्रबुद्धयः
dabhrabuddhayaḥ
|
Accusative |
दभ्रबुद्धिम्
dabhrabuddhim
|
दभ्रबुद्धी
dabhrabuddhī
|
दभ्रबुद्धीन्
dabhrabuddhīn
|
Instrumental |
दभ्रबुद्धिना
dabhrabuddhinā
|
दभ्रबुद्धिभ्याम्
dabhrabuddhibhyām
|
दभ्रबुद्धिभिः
dabhrabuddhibhiḥ
|
Dative |
दभ्रबुद्धये
dabhrabuddhaye
|
दभ्रबुद्धिभ्याम्
dabhrabuddhibhyām
|
दभ्रबुद्धिभ्यः
dabhrabuddhibhyaḥ
|
Ablative |
दभ्रबुद्धेः
dabhrabuddheḥ
|
दभ्रबुद्धिभ्याम्
dabhrabuddhibhyām
|
दभ्रबुद्धिभ्यः
dabhrabuddhibhyaḥ
|
Genitive |
दभ्रबुद्धेः
dabhrabuddheḥ
|
दभ्रबुद्ध्योः
dabhrabuddhyoḥ
|
दभ्रबुद्धीनाम्
dabhrabuddhīnām
|
Locative |
दभ्रबुद्धौ
dabhrabuddhau
|
दभ्रबुद्ध्योः
dabhrabuddhyoḥ
|
दभ्रबुद्धिषु
dabhrabuddhiṣu
|