Sanskrit tools

Sanskrit declension


Declension of दभ्रबुद्धि dabhrabuddhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दभ्रबुद्धिः dabhrabuddhiḥ
दभ्रबुद्धी dabhrabuddhī
दभ्रबुद्धयः dabhrabuddhayaḥ
Vocative दभ्रबुद्धे dabhrabuddhe
दभ्रबुद्धी dabhrabuddhī
दभ्रबुद्धयः dabhrabuddhayaḥ
Accusative दभ्रबुद्धिम् dabhrabuddhim
दभ्रबुद्धी dabhrabuddhī
दभ्रबुद्धीन् dabhrabuddhīn
Instrumental दभ्रबुद्धिना dabhrabuddhinā
दभ्रबुद्धिभ्याम् dabhrabuddhibhyām
दभ्रबुद्धिभिः dabhrabuddhibhiḥ
Dative दभ्रबुद्धये dabhrabuddhaye
दभ्रबुद्धिभ्याम् dabhrabuddhibhyām
दभ्रबुद्धिभ्यः dabhrabuddhibhyaḥ
Ablative दभ्रबुद्धेः dabhrabuddheḥ
दभ्रबुद्धिभ्याम् dabhrabuddhibhyām
दभ्रबुद्धिभ्यः dabhrabuddhibhyaḥ
Genitive दभ्रबुद्धेः dabhrabuddheḥ
दभ्रबुद्ध्योः dabhrabuddhyoḥ
दभ्रबुद्धीनाम् dabhrabuddhīnām
Locative दभ्रबुद्धौ dabhrabuddhau
दभ्रबुद्ध्योः dabhrabuddhyoḥ
दभ्रबुद्धिषु dabhrabuddhiṣu