Sanskrit tools

Sanskrit declension


Declension of दम dama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दमः damaḥ
दमौ damau
दमाः damāḥ
Vocative दम dama
दमौ damau
दमाः damāḥ
Accusative दमम् damam
दमौ damau
दमान् damān
Instrumental दमेन damena
दमाभ्याम् damābhyām
दमैः damaiḥ
Dative दमाय damāya
दमाभ्याम् damābhyām
दमेभ्यः damebhyaḥ
Ablative दमात् damāt
दमाभ्याम् damābhyām
दमेभ्यः damebhyaḥ
Genitive दमस्य damasya
दमयोः damayoḥ
दमानाम् damānām
Locative दमे dame
दमयोः damayoḥ
दमेषु dameṣu