Sanskrit tools

Sanskrit declension


Declension of दमघोष damaghoṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दमघोषः damaghoṣaḥ
दमघोषौ damaghoṣau
दमघोषाः damaghoṣāḥ
Vocative दमघोष damaghoṣa
दमघोषौ damaghoṣau
दमघोषाः damaghoṣāḥ
Accusative दमघोषम् damaghoṣam
दमघोषौ damaghoṣau
दमघोषान् damaghoṣān
Instrumental दमघोषेण damaghoṣeṇa
दमघोषाभ्याम् damaghoṣābhyām
दमघोषैः damaghoṣaiḥ
Dative दमघोषाय damaghoṣāya
दमघोषाभ्याम् damaghoṣābhyām
दमघोषेभ्यः damaghoṣebhyaḥ
Ablative दमघोषात् damaghoṣāt
दमघोषाभ्याम् damaghoṣābhyām
दमघोषेभ्यः damaghoṣebhyaḥ
Genitive दमघोषस्य damaghoṣasya
दमघोषयोः damaghoṣayoḥ
दमघोषाणाम् damaghoṣāṇām
Locative दमघोषे damaghoṣe
दमघोषयोः damaghoṣayoḥ
दमघोषेषु damaghoṣeṣu