Singular | Dual | Plural | |
Nominative |
दमघोषः
damaghoṣaḥ |
दमघोषौ
damaghoṣau |
दमघोषाः
damaghoṣāḥ |
Vocative |
दमघोष
damaghoṣa |
दमघोषौ
damaghoṣau |
दमघोषाः
damaghoṣāḥ |
Accusative |
दमघोषम्
damaghoṣam |
दमघोषौ
damaghoṣau |
दमघोषान्
damaghoṣān |
Instrumental |
दमघोषेण
damaghoṣeṇa |
दमघोषाभ्याम्
damaghoṣābhyām |
दमघोषैः
damaghoṣaiḥ |
Dative |
दमघोषाय
damaghoṣāya |
दमघोषाभ्याम्
damaghoṣābhyām |
दमघोषेभ्यः
damaghoṣebhyaḥ |
Ablative |
दमघोषात्
damaghoṣāt |
दमघोषाभ्याम्
damaghoṣābhyām |
दमघोषेभ्यः
damaghoṣebhyaḥ |
Genitive |
दमघोषस्य
damaghoṣasya |
दमघोषयोः
damaghoṣayoḥ |
दमघोषाणाम्
damaghoṣāṇām |
Locative |
दमघोषे
damaghoṣe |
दमघोषयोः
damaghoṣayoḥ |
दमघोषेषु
damaghoṣeṣu |