| Singular | Dual | Plural |
Nominative |
दमघोषजः
damaghoṣajaḥ
|
दमघोषजौ
damaghoṣajau
|
दमघोषजाः
damaghoṣajāḥ
|
Vocative |
दमघोषज
damaghoṣaja
|
दमघोषजौ
damaghoṣajau
|
दमघोषजाः
damaghoṣajāḥ
|
Accusative |
दमघोषजम्
damaghoṣajam
|
दमघोषजौ
damaghoṣajau
|
दमघोषजान्
damaghoṣajān
|
Instrumental |
दमघोषजेन
damaghoṣajena
|
दमघोषजाभ्याम्
damaghoṣajābhyām
|
दमघोषजैः
damaghoṣajaiḥ
|
Dative |
दमघोषजाय
damaghoṣajāya
|
दमघोषजाभ्याम्
damaghoṣajābhyām
|
दमघोषजेभ्यः
damaghoṣajebhyaḥ
|
Ablative |
दमघोषजात्
damaghoṣajāt
|
दमघोषजाभ्याम्
damaghoṣajābhyām
|
दमघोषजेभ्यः
damaghoṣajebhyaḥ
|
Genitive |
दमघोषजस्य
damaghoṣajasya
|
दमघोषजयोः
damaghoṣajayoḥ
|
दमघोषजानाम्
damaghoṣajānām
|
Locative |
दमघोषजे
damaghoṣaje
|
दमघोषजयोः
damaghoṣajayoḥ
|
दमघोषजेषु
damaghoṣajeṣu
|