Sanskrit tools

Sanskrit declension


Declension of दमघोषज damaghoṣaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दमघोषजः damaghoṣajaḥ
दमघोषजौ damaghoṣajau
दमघोषजाः damaghoṣajāḥ
Vocative दमघोषज damaghoṣaja
दमघोषजौ damaghoṣajau
दमघोषजाः damaghoṣajāḥ
Accusative दमघोषजम् damaghoṣajam
दमघोषजौ damaghoṣajau
दमघोषजान् damaghoṣajān
Instrumental दमघोषजेन damaghoṣajena
दमघोषजाभ्याम् damaghoṣajābhyām
दमघोषजैः damaghoṣajaiḥ
Dative दमघोषजाय damaghoṣajāya
दमघोषजाभ्याम् damaghoṣajābhyām
दमघोषजेभ्यः damaghoṣajebhyaḥ
Ablative दमघोषजात् damaghoṣajāt
दमघोषजाभ्याम् damaghoṣajābhyām
दमघोषजेभ्यः damaghoṣajebhyaḥ
Genitive दमघोषजस्य damaghoṣajasya
दमघोषजयोः damaghoṣajayoḥ
दमघोषजानाम् damaghoṣajānām
Locative दमघोषजे damaghoṣaje
दमघोषजयोः damaghoṣajayoḥ
दमघोषजेषु damaghoṣajeṣu