Sanskrit tools

Sanskrit declension


Declension of दममया damamayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दममया damamayā
दममये damamaye
दममयाः damamayāḥ
Vocative दममये damamaye
दममये damamaye
दममयाः damamayāḥ
Accusative दममयाम् damamayām
दममये damamaye
दममयाः damamayāḥ
Instrumental दममयया damamayayā
दममयाभ्याम् damamayābhyām
दममयाभिः damamayābhiḥ
Dative दममयायै damamayāyai
दममयाभ्याम् damamayābhyām
दममयाभ्यः damamayābhyaḥ
Ablative दममयायाः damamayāyāḥ
दममयाभ्याम् damamayābhyām
दममयाभ्यः damamayābhyaḥ
Genitive दममयायाः damamayāyāḥ
दममययोः damamayayoḥ
दममयानाम् damamayānām
Locative दममयायाम् damamayāyām
दममययोः damamayayoḥ
दममयासु damamayāsu