Singular | Dual | Plural | |
Nominative |
दमशरीरि
damaśarīri |
दमशरीरिणी
damaśarīriṇī |
दमशरीरीणि
damaśarīrīṇi |
Vocative |
दमशरीरि
damaśarīri दमशरीरिन् damaśarīrin |
दमशरीरिणी
damaśarīriṇī |
दमशरीरीणि
damaśarīrīṇi |
Accusative |
दमशरीरि
damaśarīri |
दमशरीरिणी
damaśarīriṇī |
दमशरीरीणि
damaśarīrīṇi |
Instrumental |
दमशरीरिणा
damaśarīriṇā |
दमशरीरिभ्याम्
damaśarīribhyām |
दमशरीरिभिः
damaśarīribhiḥ |
Dative |
दमशरीरिणे
damaśarīriṇe |
दमशरीरिभ्याम्
damaśarīribhyām |
दमशरीरिभ्यः
damaśarīribhyaḥ |
Ablative |
दमशरीरिणः
damaśarīriṇaḥ |
दमशरीरिभ्याम्
damaśarīribhyām |
दमशरीरिभ्यः
damaśarīribhyaḥ |
Genitive |
दमशरीरिणः
damaśarīriṇaḥ |
दमशरीरिणोः
damaśarīriṇoḥ |
दमशरीरिणम्
damaśarīriṇam |
Locative |
दमशरीरिणि
damaśarīriṇi |
दमशरीरिणोः
damaśarīriṇoḥ |
दमशरीरिषु
damaśarīriṣu |