| Singular | Dual | Plural |
Nominative |
दमस्वसा
damasvasā
|
दमस्वसारौ
damasvasārau
|
दमस्वसारः
damasvasāraḥ
|
Vocative |
दमस्वसः
damasvasaḥ
|
दमस्वसारौ
damasvasārau
|
दमस्वसारः
damasvasāraḥ
|
Accusative |
दमस्वसारम्
damasvasāram
|
दमस्वसारौ
damasvasārau
|
दमस्वसॄः
damasvasṝḥ
|
Instrumental |
दमस्वस्रा
damasvasrā
|
दमस्वसृभ्याम्
damasvasṛbhyām
|
दमस्वसृभिः
damasvasṛbhiḥ
|
Dative |
दमस्वस्रे
damasvasre
|
दमस्वसृभ्याम्
damasvasṛbhyām
|
दमस्वसृभ्यः
damasvasṛbhyaḥ
|
Ablative |
दमस्वसुः
damasvasuḥ
|
दमस्वसृभ्याम्
damasvasṛbhyām
|
दमस्वसृभ्यः
damasvasṛbhyaḥ
|
Genitive |
दमस्वसुः
damasvasuḥ
|
दमस्वस्रोः
damasvasroḥ
|
दमस्वसॄणाम्
damasvasṝṇām
|
Locative |
दमस्वसरि
damasvasari
|
दमस्वस्रोः
damasvasroḥ
|
दमस्वसृषु
damasvasṛṣu
|