Sanskrit tools

Sanskrit declension


Declension of दमन damana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दमनः damanaḥ
दमनौ damanau
दमनाः damanāḥ
Vocative दमन damana
दमनौ damanau
दमनाः damanāḥ
Accusative दमनम् damanam
दमनौ damanau
दमनान् damanān
Instrumental दमनेन damanena
दमनाभ्याम् damanābhyām
दमनैः damanaiḥ
Dative दमनाय damanāya
दमनाभ्याम् damanābhyām
दमनेभ्यः damanebhyaḥ
Ablative दमनात् damanāt
दमनाभ्याम् damanābhyām
दमनेभ्यः damanebhyaḥ
Genitive दमनस्य damanasya
दमनयोः damanayoḥ
दमनानाम् damanānām
Locative दमने damane
दमनयोः damanayoḥ
दमनेषु damaneṣu