Sanskrit tools

Sanskrit declension


Declension of दमनीय damanīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दमनीयम् damanīyam
दमनीये damanīye
दमनीयानि damanīyāni
Vocative दमनीय damanīya
दमनीये damanīye
दमनीयानि damanīyāni
Accusative दमनीयम् damanīyam
दमनीये damanīye
दमनीयानि damanīyāni
Instrumental दमनीयेन damanīyena
दमनीयाभ्याम् damanīyābhyām
दमनीयैः damanīyaiḥ
Dative दमनीयाय damanīyāya
दमनीयाभ्याम् damanīyābhyām
दमनीयेभ्यः damanīyebhyaḥ
Ablative दमनीयात् damanīyāt
दमनीयाभ्याम् damanīyābhyām
दमनीयेभ्यः damanīyebhyaḥ
Genitive दमनीयस्य damanīyasya
दमनीययोः damanīyayoḥ
दमनीयानाम् damanīyānām
Locative दमनीये damanīye
दमनीययोः damanīyayoḥ
दमनीयेषु damanīyeṣu