Sanskrit tools

Sanskrit declension


Declension of दमयन्तीपरिणय damayantīpariṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दमयन्तीपरिणयः damayantīpariṇayaḥ
दमयन्तीपरिणयौ damayantīpariṇayau
दमयन्तीपरिणयाः damayantīpariṇayāḥ
Vocative दमयन्तीपरिणय damayantīpariṇaya
दमयन्तीपरिणयौ damayantīpariṇayau
दमयन्तीपरिणयाः damayantīpariṇayāḥ
Accusative दमयन्तीपरिणयम् damayantīpariṇayam
दमयन्तीपरिणयौ damayantīpariṇayau
दमयन्तीपरिणयान् damayantīpariṇayān
Instrumental दमयन्तीपरिणयेन damayantīpariṇayena
दमयन्तीपरिणयाभ्याम् damayantīpariṇayābhyām
दमयन्तीपरिणयैः damayantīpariṇayaiḥ
Dative दमयन्तीपरिणयाय damayantīpariṇayāya
दमयन्तीपरिणयाभ्याम् damayantīpariṇayābhyām
दमयन्तीपरिणयेभ्यः damayantīpariṇayebhyaḥ
Ablative दमयन्तीपरिणयात् damayantīpariṇayāt
दमयन्तीपरिणयाभ्याम् damayantīpariṇayābhyām
दमयन्तीपरिणयेभ्यः damayantīpariṇayebhyaḥ
Genitive दमयन्तीपरिणयस्य damayantīpariṇayasya
दमयन्तीपरिणययोः damayantīpariṇayayoḥ
दमयन्तीपरिणयानाम् damayantīpariṇayānām
Locative दमयन्तीपरिणये damayantīpariṇaye
दमयन्तीपरिणययोः damayantīpariṇayayoḥ
दमयन्तीपरिणयेषु damayantīpariṇayeṣu