Sanskrit tools

Sanskrit declension


Declension of दमित damita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दमितः damitaḥ
दमितौ damitau
दमिताः damitāḥ
Vocative दमित damita
दमितौ damitau
दमिताः damitāḥ
Accusative दमितम् damitam
दमितौ damitau
दमितान् damitān
Instrumental दमितेन damitena
दमिताभ्याम् damitābhyām
दमितैः damitaiḥ
Dative दमिताय damitāya
दमिताभ्याम् damitābhyām
दमितेभ्यः damitebhyaḥ
Ablative दमितात् damitāt
दमिताभ्याम् damitābhyām
दमितेभ्यः damitebhyaḥ
Genitive दमितस्य damitasya
दमितयोः damitayoḥ
दमितानाम् damitānām
Locative दमिते damite
दमितयोः damitayoḥ
दमितेषु damiteṣu