Sanskrit tools

Sanskrit declension


Declension of दम्यसारथि damyasārathi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दम्यसारथिः damyasārathiḥ
दम्यसारथी damyasārathī
दम्यसारथयः damyasārathayaḥ
Vocative दम्यसारथे damyasārathe
दम्यसारथी damyasārathī
दम्यसारथयः damyasārathayaḥ
Accusative दम्यसारथिम् damyasārathim
दम्यसारथी damyasārathī
दम्यसारथीन् damyasārathīn
Instrumental दम्यसारथिना damyasārathinā
दम्यसारथिभ्याम् damyasārathibhyām
दम्यसारथिभिः damyasārathibhiḥ
Dative दम्यसारथये damyasārathaye
दम्यसारथिभ्याम् damyasārathibhyām
दम्यसारथिभ्यः damyasārathibhyaḥ
Ablative दम्यसारथेः damyasāratheḥ
दम्यसारथिभ्याम् damyasārathibhyām
दम्यसारथिभ्यः damyasārathibhyaḥ
Genitive दम्यसारथेः damyasāratheḥ
दम्यसारथ्योः damyasārathyoḥ
दम्यसारथीनाम् damyasārathīnām
Locative दम्यसारथौ damyasārathau
दम्यसारथ्योः damyasārathyoḥ
दम्यसारथिषु damyasārathiṣu