Sanskrit tools

Sanskrit declension


Declension of दम्य damya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दम्यम् damyam
दम्ये damye
दम्यानि damyāni
Vocative दम्य damya
दम्ये damye
दम्यानि damyāni
Accusative दम्यम् damyam
दम्ये damye
दम्यानि damyāni
Instrumental दम्येन damyena
दम्याभ्याम् damyābhyām
दम्यैः damyaiḥ
Dative दम्याय damyāya
दम्याभ्याम् damyābhyām
दम्येभ्यः damyebhyaḥ
Ablative दम्यात् damyāt
दम्याभ्याम् damyābhyām
दम्येभ्यः damyebhyaḥ
Genitive दम्यस्य damyasya
दम्ययोः damyayoḥ
दम्यानाम् damyānām
Locative दम्ये damye
दम्ययोः damyayoḥ
दम्येषु damyeṣu