Singular | Dual | Plural | |
Nominative |
दम्भना
dambhanā |
दम्भने
dambhane |
दम्भनाः
dambhanāḥ |
Vocative |
दम्भने
dambhane |
दम्भने
dambhane |
दम्भनाः
dambhanāḥ |
Accusative |
दम्भनाम्
dambhanām |
दम्भने
dambhane |
दम्भनाः
dambhanāḥ |
Instrumental |
दम्भनया
dambhanayā |
दम्भनाभ्याम्
dambhanābhyām |
दम्भनाभिः
dambhanābhiḥ |
Dative |
दम्भनायै
dambhanāyai |
दम्भनाभ्याम्
dambhanābhyām |
दम्भनाभ्यः
dambhanābhyaḥ |
Ablative |
दम्भनायाः
dambhanāyāḥ |
दम्भनाभ्याम्
dambhanābhyām |
दम्भनाभ्यः
dambhanābhyaḥ |
Genitive |
दम्भनायाः
dambhanāyāḥ |
दम्भनयोः
dambhanayoḥ |
दम्भनानाम्
dambhanānām |
Locative |
दम्भनायाम्
dambhanāyām |
दम्भनयोः
dambhanayoḥ |
दम्भनासु
dambhanāsu |