Sanskrit tools

Sanskrit declension


Declension of दम्भोलिपात dambholipāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दम्भोलिपातः dambholipātaḥ
दम्भोलिपातौ dambholipātau
दम्भोलिपाताः dambholipātāḥ
Vocative दम्भोलिपात dambholipāta
दम्भोलिपातौ dambholipātau
दम्भोलिपाताः dambholipātāḥ
Accusative दम्भोलिपातम् dambholipātam
दम्भोलिपातौ dambholipātau
दम्भोलिपातान् dambholipātān
Instrumental दम्भोलिपातेन dambholipātena
दम्भोलिपाताभ्याम् dambholipātābhyām
दम्भोलिपातैः dambholipātaiḥ
Dative दम्भोलिपाताय dambholipātāya
दम्भोलिपाताभ्याम् dambholipātābhyām
दम्भोलिपातेभ्यः dambholipātebhyaḥ
Ablative दम्भोलिपातात् dambholipātāt
दम्भोलिपाताभ्याम् dambholipātābhyām
दम्भोलिपातेभ्यः dambholipātebhyaḥ
Genitive दम्भोलिपातस्य dambholipātasya
दम्भोलिपातयोः dambholipātayoḥ
दम्भोलिपातानाम् dambholipātānām
Locative दम्भोलिपाते dambholipāte
दम्भोलिपातयोः dambholipātayoḥ
दम्भोलिपातेषु dambholipāteṣu