Sanskrit tools

Sanskrit declension


Declension of दया dayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दया dayā
दये daye
दयाः dayāḥ
Vocative दये daye
दये daye
दयाः dayāḥ
Accusative दयाम् dayām
दये daye
दयाः dayāḥ
Instrumental दयया dayayā
दयाभ्याम् dayābhyām
दयाभिः dayābhiḥ
Dative दयायै dayāyai
दयाभ्याम् dayābhyām
दयाभ्यः dayābhyaḥ
Ablative दयायाः dayāyāḥ
दयाभ्याम् dayābhyām
दयाभ्यः dayābhyaḥ
Genitive दयायाः dayāyāḥ
दययोः dayayoḥ
दयानाम् dayānām
Locative दयायाम् dayāyām
दययोः dayayoḥ
दयासु dayāsu