Sanskrit tools

Sanskrit declension


Declension of दयाकरा dayākarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयाकरा dayākarā
दयाकरे dayākare
दयाकराः dayākarāḥ
Vocative दयाकरे dayākare
दयाकरे dayākare
दयाकराः dayākarāḥ
Accusative दयाकराम् dayākarām
दयाकरे dayākare
दयाकराः dayākarāḥ
Instrumental दयाकरया dayākarayā
दयाकराभ्याम् dayākarābhyām
दयाकराभिः dayākarābhiḥ
Dative दयाकरायै dayākarāyai
दयाकराभ्याम् dayākarābhyām
दयाकराभ्यः dayākarābhyaḥ
Ablative दयाकरायाः dayākarāyāḥ
दयाकराभ्याम् dayākarābhyām
दयाकराभ्यः dayākarābhyaḥ
Genitive दयाकरायाः dayākarāyāḥ
दयाकरयोः dayākarayoḥ
दयाकराणाम् dayākarāṇām
Locative दयाकरायाम् dayākarāyām
दयाकरयोः dayākarayoḥ
दयाकरासु dayākarāsu