Sanskrit tools

Sanskrit declension


Declension of दयानिधि dayānidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयानिधिः dayānidhiḥ
दयानिधी dayānidhī
दयानिधयः dayānidhayaḥ
Vocative दयानिधे dayānidhe
दयानिधी dayānidhī
दयानिधयः dayānidhayaḥ
Accusative दयानिधिम् dayānidhim
दयानिधी dayānidhī
दयानिधीन् dayānidhīn
Instrumental दयानिधिना dayānidhinā
दयानिधिभ्याम् dayānidhibhyām
दयानिधिभिः dayānidhibhiḥ
Dative दयानिधये dayānidhaye
दयानिधिभ्याम् dayānidhibhyām
दयानिधिभ्यः dayānidhibhyaḥ
Ablative दयानिधेः dayānidheḥ
दयानिधिभ्याम् dayānidhibhyām
दयानिधिभ्यः dayānidhibhyaḥ
Genitive दयानिधेः dayānidheḥ
दयानिध्योः dayānidhyoḥ
दयानिधीनाम् dayānidhīnām
Locative दयानिधौ dayānidhau
दयानिध्योः dayānidhyoḥ
दयानिधिषु dayānidhiṣu