Sanskrit tools

Sanskrit declension


Declension of दयाराम dayārāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयारामः dayārāmaḥ
दयारामौ dayārāmau
दयारामाः dayārāmāḥ
Vocative दयाराम dayārāma
दयारामौ dayārāmau
दयारामाः dayārāmāḥ
Accusative दयारामम् dayārāmam
दयारामौ dayārāmau
दयारामान् dayārāmān
Instrumental दयारामेण dayārāmeṇa
दयारामाभ्याम् dayārāmābhyām
दयारामैः dayārāmaiḥ
Dative दयारामाय dayārāmāya
दयारामाभ्याम् dayārāmābhyām
दयारामेभ्यः dayārāmebhyaḥ
Ablative दयारामात् dayārāmāt
दयारामाभ्याम् dayārāmābhyām
दयारामेभ्यः dayārāmebhyaḥ
Genitive दयारामस्य dayārāmasya
दयारामयोः dayārāmayoḥ
दयारामाणाम् dayārāmāṇām
Locative दयारामे dayārāme
दयारामयोः dayārāmayoḥ
दयारामेषु dayārāmeṣu