Sanskrit tools

Sanskrit declension


Declension of दयावत् dayāvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative दयावत् dayāvat
दयावती dayāvatī
दयावन्ति dayāvanti
Vocative दयावत् dayāvat
दयावती dayāvatī
दयावन्ति dayāvanti
Accusative दयावत् dayāvat
दयावती dayāvatī
दयावन्ति dayāvanti
Instrumental दयावता dayāvatā
दयावद्भ्याम् dayāvadbhyām
दयावद्भिः dayāvadbhiḥ
Dative दयावते dayāvate
दयावद्भ्याम् dayāvadbhyām
दयावद्भ्यः dayāvadbhyaḥ
Ablative दयावतः dayāvataḥ
दयावद्भ्याम् dayāvadbhyām
दयावद्भ्यः dayāvadbhyaḥ
Genitive दयावतः dayāvataḥ
दयावतोः dayāvatoḥ
दयावताम् dayāvatām
Locative दयावति dayāvati
दयावतोः dayāvatoḥ
दयावत्सु dayāvatsu