Singular | Dual | Plural | |
Nominative |
दयावत्
dayāvat |
दयावती
dayāvatī |
दयावन्ति
dayāvanti |
Vocative |
दयावत्
dayāvat |
दयावती
dayāvatī |
दयावन्ति
dayāvanti |
Accusative |
दयावत्
dayāvat |
दयावती
dayāvatī |
दयावन्ति
dayāvanti |
Instrumental |
दयावता
dayāvatā |
दयावद्भ्याम्
dayāvadbhyām |
दयावद्भिः
dayāvadbhiḥ |
Dative |
दयावते
dayāvate |
दयावद्भ्याम्
dayāvadbhyām |
दयावद्भ्यः
dayāvadbhyaḥ |
Ablative |
दयावतः
dayāvataḥ |
दयावद्भ्याम्
dayāvadbhyām |
दयावद्भ्यः
dayāvadbhyaḥ |
Genitive |
दयावतः
dayāvataḥ |
दयावतोः
dayāvatoḥ |
दयावताम्
dayāvatām |
Locative |
दयावति
dayāvati |
दयावतोः
dayāvatoḥ |
दयावत्सु
dayāvatsu |