Sanskrit tools

Sanskrit declension


Declension of दयावीर dayāvīra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयावीरः dayāvīraḥ
दयावीरौ dayāvīrau
दयावीराः dayāvīrāḥ
Vocative दयावीर dayāvīra
दयावीरौ dayāvīrau
दयावीराः dayāvīrāḥ
Accusative दयावीरम् dayāvīram
दयावीरौ dayāvīrau
दयावीरान् dayāvīrān
Instrumental दयावीरेण dayāvīreṇa
दयावीराभ्याम् dayāvīrābhyām
दयावीरैः dayāvīraiḥ
Dative दयावीराय dayāvīrāya
दयावीराभ्याम् dayāvīrābhyām
दयावीरेभ्यः dayāvīrebhyaḥ
Ablative दयावीरात् dayāvīrāt
दयावीराभ्याम् dayāvīrābhyām
दयावीरेभ्यः dayāvīrebhyaḥ
Genitive दयावीरस्य dayāvīrasya
दयावीरयोः dayāvīrayoḥ
दयावीराणाम् dayāvīrāṇām
Locative दयावीरे dayāvīre
दयावीरयोः dayāvīrayoḥ
दयावीरेषु dayāvīreṣu