Singular | Dual | Plural | |
Nominative |
दयाशीला
dayāśīlā |
दयाशीले
dayāśīle |
दयाशीलाः
dayāśīlāḥ |
Vocative |
दयाशीले
dayāśīle |
दयाशीले
dayāśīle |
दयाशीलाः
dayāśīlāḥ |
Accusative |
दयाशीलाम्
dayāśīlām |
दयाशीले
dayāśīle |
दयाशीलाः
dayāśīlāḥ |
Instrumental |
दयाशीलया
dayāśīlayā |
दयाशीलाभ्याम्
dayāśīlābhyām |
दयाशीलाभिः
dayāśīlābhiḥ |
Dative |
दयाशीलायै
dayāśīlāyai |
दयाशीलाभ्याम्
dayāśīlābhyām |
दयाशीलाभ्यः
dayāśīlābhyaḥ |
Ablative |
दयाशीलायाः
dayāśīlāyāḥ |
दयाशीलाभ्याम्
dayāśīlābhyām |
दयाशीलाभ्यः
dayāśīlābhyaḥ |
Genitive |
दयाशीलायाः
dayāśīlāyāḥ |
दयाशीलयोः
dayāśīlayoḥ |
दयाशीलानाम्
dayāśīlānām |
Locative |
दयाशीलायाम्
dayāśīlāyām |
दयाशीलयोः
dayāśīlayoḥ |
दयाशीलासु
dayāśīlāsu |