Sanskrit tools

Sanskrit declension


Declension of दयाशीला dayāśīlā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयाशीला dayāśīlā
दयाशीले dayāśīle
दयाशीलाः dayāśīlāḥ
Vocative दयाशीले dayāśīle
दयाशीले dayāśīle
दयाशीलाः dayāśīlāḥ
Accusative दयाशीलाम् dayāśīlām
दयाशीले dayāśīle
दयाशीलाः dayāśīlāḥ
Instrumental दयाशीलया dayāśīlayā
दयाशीलाभ्याम् dayāśīlābhyām
दयाशीलाभिः dayāśīlābhiḥ
Dative दयाशीलायै dayāśīlāyai
दयाशीलाभ्याम् dayāśīlābhyām
दयाशीलाभ्यः dayāśīlābhyaḥ
Ablative दयाशीलायाः dayāśīlāyāḥ
दयाशीलाभ्याम् dayāśīlābhyām
दयाशीलाभ्यः dayāśīlābhyaḥ
Genitive दयाशीलायाः dayāśīlāyāḥ
दयाशीलयोः dayāśīlayoḥ
दयाशीलानाम् dayāśīlānām
Locative दयाशीलायाम् dayāśīlāyām
दयाशीलयोः dayāśīlayoḥ
दयाशीलासु dayāśīlāsu