Singular | Dual | Plural | |
Nominative |
दयाशीलम्
dayāśīlam |
दयाशीले
dayāśīle |
दयाशीलानि
dayāśīlāni |
Vocative |
दयाशील
dayāśīla |
दयाशीले
dayāśīle |
दयाशीलानि
dayāśīlāni |
Accusative |
दयाशीलम्
dayāśīlam |
दयाशीले
dayāśīle |
दयाशीलानि
dayāśīlāni |
Instrumental |
दयाशीलेन
dayāśīlena |
दयाशीलाभ्याम्
dayāśīlābhyām |
दयाशीलैः
dayāśīlaiḥ |
Dative |
दयाशीलाय
dayāśīlāya |
दयाशीलाभ्याम्
dayāśīlābhyām |
दयाशीलेभ्यः
dayāśīlebhyaḥ |
Ablative |
दयाशीलात्
dayāśīlāt |
दयाशीलाभ्याम्
dayāśīlābhyām |
दयाशीलेभ्यः
dayāśīlebhyaḥ |
Genitive |
दयाशीलस्य
dayāśīlasya |
दयाशीलयोः
dayāśīlayoḥ |
दयाशीलानाम्
dayāśīlānām |
Locative |
दयाशीले
dayāśīle |
दयाशीलयोः
dayāśīlayoḥ |
दयाशीलेषु
dayāśīleṣu |