Sanskrit tools

Sanskrit declension


Declension of दयालु dayālu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयालुः dayāluḥ
दयालू dayālū
दयालवः dayālavaḥ
Vocative दयालो dayālo
दयालू dayālū
दयालवः dayālavaḥ
Accusative दयालुम् dayālum
दयालू dayālū
दयालून् dayālūn
Instrumental दयालुना dayālunā
दयालुभ्याम् dayālubhyām
दयालुभिः dayālubhiḥ
Dative दयालवे dayālave
दयालुभ्याम् dayālubhyām
दयालुभ्यः dayālubhyaḥ
Ablative दयालोः dayāloḥ
दयालुभ्याम् dayālubhyām
दयालुभ्यः dayālubhyaḥ
Genitive दयालोः dayāloḥ
दयाल्वोः dayālvoḥ
दयालूनाम् dayālūnām
Locative दयालौ dayālau
दयाल्वोः dayālvoḥ
दयालुषु dayāluṣu