Sanskrit tools

Sanskrit declension


Declension of दयालुत्व dayālutva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयालुत्वम् dayālutvam
दयालुत्वे dayālutve
दयालुत्वानि dayālutvāni
Vocative दयालुत्व dayālutva
दयालुत्वे dayālutve
दयालुत्वानि dayālutvāni
Accusative दयालुत्वम् dayālutvam
दयालुत्वे dayālutve
दयालुत्वानि dayālutvāni
Instrumental दयालुत्वेन dayālutvena
दयालुत्वाभ्याम् dayālutvābhyām
दयालुत्वैः dayālutvaiḥ
Dative दयालुत्वाय dayālutvāya
दयालुत्वाभ्याम् dayālutvābhyām
दयालुत्वेभ्यः dayālutvebhyaḥ
Ablative दयालुत्वात् dayālutvāt
दयालुत्वाभ्याम् dayālutvābhyām
दयालुत्वेभ्यः dayālutvebhyaḥ
Genitive दयालुत्वस्य dayālutvasya
दयालुत्वयोः dayālutvayoḥ
दयालुत्वानाम् dayālutvānām
Locative दयालुत्वे dayālutve
दयालुत्वयोः dayālutvayoḥ
दयालुत्वेषु dayālutveṣu