| Singular | Dual | Plural |
Nominative |
दयालुत्वम्
dayālutvam
|
दयालुत्वे
dayālutve
|
दयालुत्वानि
dayālutvāni
|
Vocative |
दयालुत्व
dayālutva
|
दयालुत्वे
dayālutve
|
दयालुत्वानि
dayālutvāni
|
Accusative |
दयालुत्वम्
dayālutvam
|
दयालुत्वे
dayālutve
|
दयालुत्वानि
dayālutvāni
|
Instrumental |
दयालुत्वेन
dayālutvena
|
दयालुत्वाभ्याम्
dayālutvābhyām
|
दयालुत्वैः
dayālutvaiḥ
|
Dative |
दयालुत्वाय
dayālutvāya
|
दयालुत्वाभ्याम्
dayālutvābhyām
|
दयालुत्वेभ्यः
dayālutvebhyaḥ
|
Ablative |
दयालुत्वात्
dayālutvāt
|
दयालुत्वाभ्याम्
dayālutvābhyām
|
दयालुत्वेभ्यः
dayālutvebhyaḥ
|
Genitive |
दयालुत्वस्य
dayālutvasya
|
दयालुत्वयोः
dayālutvayoḥ
|
दयालुत्वानाम्
dayālutvānām
|
Locative |
दयालुत्वे
dayālutve
|
दयालुत्वयोः
dayālutvayoḥ
|
दयालुत्वेषु
dayālutveṣu
|