Sanskrit tools

Sanskrit declension


Declension of दयालुक dayāluka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दयालुकः dayālukaḥ
दयालुकौ dayālukau
दयालुकाः dayālukāḥ
Vocative दयालुक dayāluka
दयालुकौ dayālukau
दयालुकाः dayālukāḥ
Accusative दयालुकम् dayālukam
दयालुकौ dayālukau
दयालुकान् dayālukān
Instrumental दयालुकेन dayālukena
दयालुकाभ्याम् dayālukābhyām
दयालुकैः dayālukaiḥ
Dative दयालुकाय dayālukāya
दयालुकाभ्याम् dayālukābhyām
दयालुकेभ्यः dayālukebhyaḥ
Ablative दयालुकात् dayālukāt
दयालुकाभ्याम् dayālukābhyām
दयालुकेभ्यः dayālukebhyaḥ
Genitive दयालुकस्य dayālukasya
दयालुकयोः dayālukayoḥ
दयालुकानाम् dayālukānām
Locative दयालुके dayāluke
दयालुकयोः dayālukayoḥ
दयालुकेषु dayālukeṣu